MP Board 10th Sanskrit वार्षिक पेपर 2023 – 50 Important Quetions

WhatsApp Group Join Now
Telegram Group Join Now

नमस्कार छात्रों हमारे वेबसाइट  jcdclasses.com  पर आपका स्वागत है इस पेज पर आपको Mp Board वार्षिक पेपर 2023 ( Annual Exam 2022-23 ) में पूछे जाने वाले 50 महत्वपूर्ण प्रश्न ( important quetions ) आप को प्रोवाइड  किया जा रहा है आप इन सभी क्वेश्चनो को विशेष रूप से याद करने  | यह आपके वार्षिक पेपर 2022-23 के लिए बहुत ही महत्वपूर्ण सिद्ध हो सकता है | ऐसे ही आपको कक्षा 10वीं and 12वीं  के सभी सब्जेक्ट ओं का महत्वपूर्ण प्रश्न प्रोवाइड किया जाएग |

MP Board 10th Sanskrit वार्षिक पेपर 2023 - 50 Important Quetions

class 10th Sanskrit annual exam paper 2023,class 10th Sanskrit varshik paper 2023,mp board class 10th Sanskrit paper 2023,up board model paper 2023 Sanskrit medium solution,वार्षिक पेपर 2023 कक्षा 10वी संस्कृत,कक्षा 10वी वार्षिक परीक्षा पेपर 2023,कक्षा दसवीं का वार्षिक पेपर 2023,up board exam 2023,Sanskrit model paper board exam 2023,कक्षा दसवीं हिंदी वार्षिक परीक्षा पेपर 2023,10th Sanskrit important question 2023,Sanskrit annual exam paper 2023 class 10th

 

Contents hide

एमपी बोर्ड 10वीं  वार्षिक पेपर 2022-23।  MP Board Class 10th Sanskrit Varshik paper 50 Most important Question 

 

मध्य प्रदेश लोक शिक्षण संचालनालय मध्यप्रदेश में कक्षा- 10वीं की वार्षिक पेपर 2023 ( 2 March )  से  कराने का फैसला लिया है।  जिसकी तैयारी छात्रों को करना बेहद जरूरी है जिस को ध्यान में रखते हुए मध्य प्रदेश बोर्ड ने सभी सब्जेक्ट का सिलेबस भी जारी कर दिया है। आप सभी विद्यार्थियों को एमपी बोर्ड के द्वारा जारी किए गए syllabus के  according MP Board Annual Paper 2022-23की तैयारी करनी पड़ेगी। 

इसे पढ़े :-  MP Board 10th Hindi वार्षिक पेपर 2023 - महत्वपूर्ण प्रश्न - pdf Download

MP Board class 10th संस्कृत Annual Exam 2022-23 50 Most important Question 

Madhya Pradesh Directorate of Public Education has decided to conduct half-yearly examination of class 10th in Madhya Pradesh from 2nd June. The preparation of which is very important for the students. keeping in mind that the Madhya Pradesh Board has also released the syllabus of all the subjects. All of you students will have to prepare for the MP Board Ardhvaarshik Paper 2022-23 according to the syllabus issued by the MP Board.

MP Board Class 10th संस्कृत Annual Exam 2022-23 कैसा आएगा –

 

मध्य प्रदेश लोक शिक्षण संचालनालय मध्यप्रदेश  कक्षा 10वीं संस्कृत का वार्षिक पेपर 2023 का पेपर आपके सिलेबस के आधार पर बनाया जाएगा , जो कि बोर्ड ने पहले ही सिलेबस जारी कर दिया है। बोर्ड ने पेपर बनाने का एक फार्मूला तैयार किया है जिसमें 30% आसान सवाल तथा 40 % मध्य वर्ग के सवाल तथा 30% कठिन सवाल पूछे जाएंग। 

MP Board Annual Exam 2022-23 Overview

Board Madhya Pradesh Board of Secondary Education (MPBSE)
Class 10th and 12th
Exam Mp Board Annual Exam 2023
MP Annual Exam Date  March  2023
Time Table  2 March 2023 to 01 April 2023
Official Website mpbse.nic.in

MP Board 10th Sanskrit वार्षिक पेपर 2023 – 50 Important Quetions

 

प्रश्न 1. अधोलिखितेषु पञ्चप्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत-

(क) कवि कुत्र सञ्चरणं कर्तुम इच्छति ?

WhatsApp Group Join Now
Telegram Group Join Now

(ख) लोके महतो भयात् कः मुच्यते ?

(ग) कुशलवयो: मातरं वाल्मीकिः केन नाम्ना आहाति ?

(घ) जननी कीदृशी भवति ?

(ड) वसन्तस्य गुणं कः जानाति ?

(च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?

 

प्रश्न 2. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयते-

 

(1) तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभत् ।

 

(2) परमर्थकायॆन पीडितः स बसयानं विहाय पदातिरेव प्राचलत् ।

 

(3) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमु- पार्जितवान्।

WhatsApp Group Join Now
Telegram Group Join Now

 

(4) एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः ।

इसे पढ़े :-  MP Board 10th All Subject वार्षिक पेपर 2023 - 50 Important Quetions

 

(5) तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः ।

 

उत्तरम् – (3), (5), (1), (4), (2).

 

प्रश्न  3. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्य- पुस्तकस्य सुभाषितद्वयं लिखत ।

 

प्रश्न 4. प्रार्थनापत्रं लिखतं

1- स्वस्याः भगिन्या विवाहोत्सवे आमन्त्रयितुं स्वमित्रस्य कृते एक पत्र लिखत ।

2- स्वमित्राय एक शुभकामना पत्रं संस्कृते लिखत ।

3-  स्वस्य प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थना पत्र संस्कृतभाषायां लिखत ।

 

WhatsApp Group Join Now
Telegram Group Join Now

 

प्रश्न 5. अधोलिखितेषु एकं विषयं स्वीकृत्य संस्कृते निबंध लिखत-

  1. विद्या
  2. पुस्तकम्
  3. शिक्षकः
  4. महाकवि कालिदासः

 

प्रश्न 7. शुद्ध वाक्यानां समक्षे ‘आम्’ अशुद्ध वाक्यानां समक्षे ‘न’ लिखत-

 

  1. ममैव इत्यस्मिन् पदे वृद्धि संधिः अस्ति ।
  2. सम् + चरणम् पूर्ण पदं संचरणम् अस्ति ।
  3. हितोपदेशः इत्यस्मिन् पदे यण संधिः अस्ति ।
  4. ग्रन्थालये इति पदे गुण संधिः अस्ति ।
  5. यदि + अपि पूर्ण पदं यद्यपि अस्ति ।
  6. भानूदयः इत्यस्मिन् पदे दीर्घ संधिः अस्ति।
  7. अन्य + अपि अयादि संधिः अस्ति ।
  8. नयनम् इत्यस्मिन् पदे व्यञ्जन संधिः अस्ति ।
  9. अन्य पद प्रधानः तत्पुरुषः अस्ति ।
  10. घनश्याम् इति पदे कर्मधारय समासः अस्ति ।
  11. महान् आत्मा ऐषाम् महात्मा अस्ति।
  12. वाचि पटुः समस्त पद वाक्पटुः अस्ति।
  13. हरिततरुणाम् कर्मधारय समासः अस्ति ।
  14. यथाशक्ति इत्यस्मिन् पदे अव्ययीभाव समासः वर्तते ।
  15. संख्यापूर्वी द्विगु समासः अस्ति ।

 

प्र. 8 अधोलिखितम् अपठित गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां पूर्णवाक्येन लिखत-

 

उत्तराहः उदासीनता, निराशा चेति त्रिस्तः अवस्था शिशवः सदा उत्साहशीलाः इति विदितमेव वाना अपि प्रायेण उत्साहशीलाः अनेके वृद्धा अपि तथैव वयसः उत्साहस्य च नास्ति संबंध उत्साहा मानवस्य सहज स्वभावः सः मनसः शरीरस्य च विकासाथ भवति । शिशु उत्साह सर्व गृहम् सर्वे स खादितुम् सर्वे सह खेलतुम् च प्रवर्तते।

 

प्रश्ना:-

  1. शिशु उपहासे कृते किं करोति ?
  2. मनसः कति अवस्थाः सन्ति ?
  3. के के उत्साहतीला भवन्ति 7
  4. युवानां पदे कः विभक्तिः अस्ति ?

 

 

कश्मिश्चित् प्रदेशे काचित् नदी प्रवहति नदीतीरे कश्वन् संन्यासी शिणीः सह आश्रमं निर्मा वसति स्म । एकदा संन्यासी शिष्यैः सह नद्यः अपरं तीरम् गन्तुम् एकम् नीका रुवान् । वेगेन् प्रान्तयाम् नद्याम् अकस्मात् एका अपरा नौका शिलाया घट्टनेन निमग्नाः अभवत् । संन्यासी अकथयत्तस्यां नौकायां स्थितेषु कश्चिद् दुष्टः आसीत् इति मन्ये

 

WhatsApp Group Join Now
Telegram Group Join Now

प्रश्नाः –

  1. संन्यासी कुत्र वसति स्म ?
  2. अपर नौका कस्याः पट्टने नद्याम् निमग्नः अभवत्?
  3. संन्यासी नौका दुर्घटनायाः किम् कारणम् कथितवान् ?
  4. नदी कुत्र प्रवहति ?
इसे पढ़े :-  20 महत्वपूर्ण प्रश्न 10th Hindi Ardhvarshik Paper 2023-24

 

संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति । प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषाया एव व्यवहारं कुर्वन्ति स्म । कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्वम् अद्यापि अक्षुण्णं वर्तते । सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्व संस्कृतभाषायामेव सन्ति । संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति ।

 

प्रश्ना:- (क) गद्यांशस्य उचित शीर्षकं लिखत ।

(ख) अस्माकं देशस्य प्राचीनतमा भाषा का? (ग) सर्वे प्राचीनग्रन्थाः कस्यां भाषायां सन्ति?

(घ) भारत राष्ट्रस्य एकतायाः आधारः कः?

 

MP Board 10th All Subject वार्षिक पेपर 2023 – 50 Important Quetions

 

9th केशव सेम्पल पेपर्स 2023 – PDF Download करे  10th केशव सेम्पल पेपर्स 2023 – PDF Download करे
 11th केशव सेम्पल पेपर्स 2023 – PDF Download करे  12th केशव सेम्पल पेपर्स 2023 – PDF Download करे

परीक्षा अध्ययन 2023 :-

 9th परीक्षा अध्ययन 2023 – PDF Download करे  10th परीक्षा अध्ययन 2023 – PDF Download करे 
 11th परीक्षा अध्ययन 2023 – PDF Download करे  12th परीक्षा अध्ययन 2023 – PDF Download करे

परीक्षा बोध 2023 :-

 9th परीक्षा बोध 2022-23 – PDF Download करे  10th परीक्षा बोध 2022-23 – PDF Download करे
 11th परीक्षा बोध 2022-23 – PDF Download करे  12th परीक्षा बोध 2022-23 – PDF Download करे

प्रश्न बैंक संपूर्ण हाल 2023 :-

9th प्रश्न बैंक संपूर्ण हाल 2022-23 – PDF Download करे 10th प्रश्न बैंक संपूर्ण हाल 2022-23 – PDF Download करे 
11th प्रश्न बैंक संपूर्ण हाल 2022-23 – PDF Download करे 12th प्रश्न बैंक संपूर्ण हाल 2022-23 – PDF Download करे

» Next Post »

WhatsApp Group Join Now
Telegram Group Join Now

11th Ncert Books – All Subject pdf Download

12th Sanskrit all chapter Notes – pdf Download

12th Ncert Books – All Subject pdf Download

Leave a Reply

error: Content is protected !!