मध्यप्रदेश बोर्ड (MP Board) के अन्तर्गत पढ़ने वाले सभी छात्रों के लिए अर्धवार्षिक परीक्षा 2025-26 अत्यंत महत्वपूर्ण होती है। कक्षा 8 संस्कृत का प्रश्न पत्र छात्रों की बुनियादी सोच को परखता है। इसलिए यहाँ हम आपके लिए MP Class 8th Sanskrit Half Yearly Exam Question Paper 2025-26 का पूरा विवरण, सिलेबस-आधारित प्रश्न, हल सहित मॉडल पेपर तथा PDF डाउनलोड लिंक उपलब्ध करा रहे हैं।

Mp Board कक्षा 8 संस्कृत Half Yearly Paper 2025-26 – Pdf Download
| Subject / विषय : | Pdf Download करे |
| हिंदी (Hindi) | Pdf Download |
| अंग्रेजी (English) | Pdf Download |
| गणित (Mathematics ) | Pdf Download |
| विज्ञान (Science) | Pdf Download |
| सामाजिक विज्ञान (Social Science) | Pdf Download |
| संस्कृत (Sanskrit) | Pdf Download |
Class 8th Sanskrit Half Yearly Paper 2025-26 – Pdf Download
राज्य शिक्षा केन्द्र म.प्र. भोपाल
अर्धवार्षिक परीक्षा सत्र 2025-26
विषय – संस्कृत
| समय : 2½ घंटे | कक्षा – 8 | पूर्णांक : 60 |
बहुविकल्पीयप्रश्नाः (प्रश्न क्र. 1-5)
निर्देश – प्रत्येक प्रश्न के 4 विकल्प दिए गए हैं। सही विकल्प चुनकर उत्तर लिखिए। प्रत्येक प्रश्न के लिए 1
अंक निर्धारित है।
प्र-1. धावति इत्यस्मिन् पदे पुरुषः अस्ति- (1)
(A) उत्तमपुरुषः (B) प्रथमपुरुषः (C) मध्यमपुरुषः (D) एतेषु कोपि न
प्र-2. महिलाः हरदौलं पूजयन्ति- (1)
(A) नामकरणावसरे (B) जन्मदिवमावसरे (C) विवाहावसरे (D) भ्रमणावसरे
प्र-३. माता ……………… गुरुतरा अस्ति । (1)
(A) भूमेः (B) त्रणात् (C) मन (D) मित्रात्
प्र-4. वसन्त पञ्चमी नाम्ना अपि ज्ञायते – (1)
(A) राधापञ्चमी (B) लक्ष्मीपञ्चमी (C) श्रीपञ्चमी (D) नागपञ्चमी
प्र-5. खगोलशास्त्रस्याध्ययनं कृतवान् – (1)
(A) वराहमिहिरः (B) जयदेवः (C) कल्हणः (D) वत्सः
रिक्तस्थानानि (प्रश्न क्र. 6-10)
निर्देश- नीचे दिए गए रिक्त स्थान की पूर्ति कीजिए। प्रत्येक प्रश्न के लिए 1 अंक निर्धारित है।
प्र-6 आर्यभटः ……………….. आसीत् । (1)
प्र-7 15 अगस्तदिनांके ……………….. आयोजयामः । (1)
प्र-8 मनसा सततं ……………….. (1)
प्र-9 युधिष्ठिरस्य मातुः ……………….. आसीत्। (1)
प्र-10 कर्मकारके ……………….. विभक्तिः भवति। (1)
अतिलघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 11-16)
निर्देश – नीचे दिए गए प्रश्नों के उत्तर लिखिए। प्रत्येक प्रश्न के लिए 2 अंक निर्धारित हैं।
प्र-11 यत्र नार्यः पूज्यन्ते तत्र किं भवति? (2)
प्र-12 रामराजामन्दिरम् कस्याः नद्याः तटे विद्यते ? (2)
प्र-13 चटकायुगलं कुत्र प्रतिवसति स्म ? (2)
प्र-14 विविधैः पुष्पैः कस्य स्वागतं भवति ? (2)
प्र-15 अहं विद्यालयं गच्छामि इति वाक्ये कः लकारः अस्ति?। (2)
प्र-16 युद्धे कं जानीयात् ? (2)
लघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 17-22)
निर्देश – नीचे दिए गए प्रश्नों के उत्तर लिखिए। प्रत्येक प्रश्न के लिए 3 अंक निर्धारित हैं।
प्र-17 ज्ञानस्यं अधिष्ठात्री देवी का ? (3)
प्र-18 कः सेनानायकानाम् अभिवन्दनं स्वीकरोति ? (3)
प्र-19 भारतस्य प्राचीन-गौरवं विदेशेषु कः स्थापितवान् ? (3)
प्र-20 निम्नलिखितसंख्याः संस्कृतशब्देषु लिखत । (3)
(अ) 38 (आ) 26 (इ) 49
प्र-21 अधोलिखितप्रश्नानाम् उत्तरं निर्देशानुसारं लिखत – (3)
(अ) क्रीडामः इति पदस्य पुरुषं वचनं च लिखत ।
(आ) पंचवटी शब्दे समासः अस्ति ।
(इ) मनोहरः इति पदस्सः सन्धि विच्छेदं कुरूत ।
प्र-22 स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत् यः अस्मिन् प्रश्नपत्रे नास्ति ? (3)
दीर्घ-उत्तरीयप्रश्नाः (प्रश्न क्र. 23-26)
निर्देश– नीचे दिए गए प्रश्नों के उत्तर लिखिए। प्रत्येक प्रश्न के लिए 5 अंक निर्धारित हैं।
प्र-23 अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत – (5)
‘आचार्यः तेन ‘हिन्दुस्तान सोसलिस्ट रिपब्लिकन आर्मी’ इति (स्वाधीनतासैनिकानाम्) एकं संगठनं कृतम्)। तस्मिन् (सगठने भगतसिंह, राजगुरु, बटुकेश्वर, शिवराम, सुखदेवसदृशाः क्रान्तिकारिणः तस्य सहायकाः अभवन्) काकोरी – साईमनकमीशन केन्द्रीय असेम्बलीमध्ये आग्नेयस्त्रप्रक्षेपणादिषु सः शिरोमणिः)
(1) आजादेन किं नाम संगठनं कृतम् ?
(2) तस्य सहायकाः के अभवन् ?
(3) ‘हिन्दुस्तान सोस्लिस्ट रिपब्लिकन आर्मी’ केषां संगठम् आसीत् ?
(4) केषु सः शिरोमणिः ?
(5) सैनिकानाम् इत्यस्य विभक्तिं लिखत ।
प्र-24 अधोलिखितपद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत- (5)
उद्योगे नास्ति दारिद्र्यम् जपतो नास्ति पातकम्।
मौने च कलहो नास्ति. नास्ति जागरिते भयम् ॥
(क) दारिद्र्यम् कुत्र नास्ति ?
(ख) जपतो किं नास्ति ?
(ग) भयं कदा नास्ति ?
(घ) कलहो कुत्र नास्ति ?
(ङ) ‘भयम्’ इत्यस्मिन् पदे किं वचनम् ? एकवचनम्
प्र-25 अधोलिखितपदैः पत्रं पूरयत- (5)
(स्वीकुर्वन्तु, कार्यम्, ऋत्वी, अस्ति, सेवायाम्) –
श्रीमान्
प्रधानाध्यापकः महोदयः
शासकीयमाध्यमिक विद्यालयः, नीमचनगरम्
महोदयः,
सविनय निवेदनं ……………….. यत् मम गृहे आवश्यकं ……………….. आगतम्। अस्मात् कारणात् अहं विद्यालयम् आगन्तुं न शक्नोमि ।
अतः मां द्विदिवसीयम् अवकाशं ………………..
दिनांक:- 10/10/2024
भवतः शिष्या ………………..
अष्टमी कक्षा
प्र-26 अधोलिखितेषु एकस्मिन् विषये पंचवाक्येषु निबन्धं लिखत । (5)
(1) धेनुः
(2) विद्यालयम्
(3) उद्यानम्
(4) पुस्तकम्
———xx——–
Class 8th Sanskrit Half Yearly Paper 2025-26 – Answer key –
Answer key
बहुविकल्पीयप्रश्नाः (प्रश्न क्र. 1-5)
Ans- 1. (B) प्रथमपुरुषः
Ans- 2. (C) विवाहावसरे
Ans- 3. (A) भूमेः
Ans- 4. (C) श्रीपञ्चमी
Ans- 5. (A) वराहमिहिरः
रिक्तस्थानानि (प्रश्न क्र. 6-10)
Ans- 6. खगोलशास्त्री (अथवा महान् गणितज्ञः)
Ans- 7. स्वतन्त्रतादिवसम्
Ans- 8. स्मरणीयम्
Ans- 9. कुन्ती
Ans- 10. द्वितीया
अतिलघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 11-16)
Ans- 11. यत्र नार्यः पूज्यन्ते तत्र देवताः रमन्ते।
Ans- 12. रामराजामन्दिरम् बेत्रवत्याः नद्याः तटे विद्यते।
Ans- 13. चटकायुगलं निम्बवृक्षे प्रतिवसति स्म।
Ans- 14. विविधैः पुष्पैः वसन्तस्य (ऋतूराजस्य) स्वागतं भवति।
Ans- 15. लट्-लकारः Ans- 16. युद्धे शूरम् जानीयात्।
लघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 17-22)
Ans- 17. ज्ञानस्यं अधिष्ठात्री देवी शारदा (सरस्वती) अस्ति।
Ans- 18. राष्ट्रपतिः सेनानायकानाम् अभिवन्दनं स्वीकरोति।
Ans- 19. भारतस्य प्राचीन-गौरवं विदेशेषु स्वामी विवेकानन्दः स्थापितवान्।
Ans- 20. संस्कृतसंख्याः: (अ) 38 – अष्टात्रिंशत् (आ) 26 – षड्विंशतिः (इ) 49 – नवचत्वारिंशत् (अथवा एकोनपञ्चाशत्)
Ans- 21. (अ) क्रीडामः – उत्तमपुरुषः, बहुवचनम् (आ) पंचवटी – द्विगु समासः (इ) मनोहरः – मनः + हरः
Ans- 22. (श्लोक) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥
दीर्घ-उत्तरीयप्रश्नाः (प्रश्न क्र. 23-26)
Ans- 23. गद्यांश उत्तर:
(1) ‘हिन्दुस्तान सोसलिस्ट रिपब्लिकन आर्मी’ इति संगठनं कृतम्।
(2) भगतसिंहः, राजगुरुः, बटुकेश्वरः, शिवरामः, सुखदेवसदृशाः तस्य सहायकाः अभवन्।
(3) स्वाधीनतासैनिकानाम् संगठनम् आसीत्।
(4) काकोरी-साईमनकमीशन-केन्द्रीय असेम्बलीमध्ये आग्नेयस्त्रप्रक्षेपणादिषु सः शिरोमणिः।
(5) षष्ठी विभक्तिः।
Ans- 24. पद्यांश उत्तर: (क) उद्योगे। (ख) पातकम्। (ग) जागरिते। (घ) मौने। (ङ) एकवचनम्।
Ans- 25. पत्रलेखनम् (रिक्त स्थान पूर्ति):
(1) सेवायाम् (यह शब्द ‘श्रीमान्’ के ऊपर आएगा) (2) अस्ति (3) कार्यम् (4) स्वीकुर्वन्तु (5) ऋत्वी
Ans- 26. निबन्ध (धेनुः – गाय):
- धेनुः अस्माकं माता अस्ति।
- अस्माकं देशे धेनुः पूज्या अस्ति।
- धेनुः मधुरं दुग्धं ददाति।
- धेनोः चत्वारः पादाः द्वे शृङ्गे च भवतः।
- धेनुः तृणम् खादति।
महत्वपूर्ण बातें:
- सावधानी: इंटरनेट पर “MP Class 8 Sanskrit Half Yearly Paper 2025-26 PDF” शीर्षक वाली कई फाइलें पिछले वर्षों के नमूना प्रश्न पत्र (Sample Papers), अभ्यास सेट (Practice Sets) या केवल महत्वपूर्ण प्रश्न हो सकते हैं, न कि वास्तविक परीक्षा पत्र।
- तैयारी: परीक्षा की बेहतर तैयारी के लिए, छात्रों को पिछले वर्षों के प्रश्न पत्रों (Previous Year Question Papers) और नमूना पत्रों का अभ्यास करना चाहिए, जो विभिन्न शैक्षिक वेबसाइटों पर उपलब्ध हैं।
📥 PDF Download Link
आप यहाँ से डाउनलोड कर सकते हैं:
👉 Download PDF
Next Post –
Class 8 All Subject Half Yearly Exam Question Paper 2025-26 PDF Download

